Śrīkoṣa
Chapter 49

Verse 49.84

विन्यस्य पूर्वं श्रीसूक्तं शिरो मे श्रीर्यजूंषि च।
ततश्च होतृविन्यासं विधायैवं तनुद्वये ॥ 95 ॥