Śrīkoṣa
Chapter 49

Verse 49.86

जुहुयात् तावतीभिस्तु सर्वदोषप्रशान्तये।
ऋचः पूर्वदिशाभागे दक्षिणस्यां यजूषि च ॥ 97 ॥