Śrīkoṣa
Chapter 49

Verse 49.87

प्रतीच्यां चैव सामानि सौम्य आथर्वणानि च।
समीपे सात्त्वतान्मन्त्रानेवमध्यापयेद् द्विजान् ॥ 98 ॥