Śrīkoṣa
Chapter 5

Verse 5.83

विराजश्च मनुर्जज्ञे मनोस्ते मानवाः स्मृताः।
मरीचिप्रमुखास्तेभ्यो जगदेतच्चराचरम् ॥ 83 ॥