Śrīkoṣa
Chapter 49

Verse 49.93

मुद्रां बद्ध्वार्चयेत् पश्चात् पीठं ब्रह्मशिलान्वितम्।
समस्ताद्वमयं पीठं ध्यायेद्वैष्णवमुज्ज्वलम् ॥ 104 ॥