Śrīkoṣa
Chapter 49

Verse 49.94

पृथग्विनिर्मिते ते च कुर्यात्तु शयनोत्तरे।
शयनं स्थिरबिम्बस्य वक्ष्यमाणं विधीयते ॥ 106 ॥