Śrīkoṣa
Chapter 49

Verse 49.95

प्रासादगमनं चैव पीठब्रह्मशिलास्थितिः।
तत्प्रतिष्ठापनं चैव बिम्बस्यावाहनं ततः ॥ 107 ॥