Śrīkoṣa
Chapter 49

Verse 49.99

ऊर्ध्वाधोव्यापकत्वेन स्थितौ परमभास्वरौ।
यथात्मनि तथा बिम्बे यथा बिम्बे तथात्मनि ॥ 113 ॥