Śrīkoṣa
Chapter 49

Verse 49.100

दक्षिणेन ततो यायादग्निमार्गेण देहतः।
प्रविशेद्वाममार्गेण बिम्बस्य हृदयं धिया ॥ 114 ॥