Śrīkoṣa
Chapter 49

Verse 49.104

मनसि(मनस्वी F.) स्पन्दमानेऽथ स्मृत्वा तं स्वं धिया(द्विधा A. G.) पुनः।
बिम्बाद् दक्षिणमार्गेण बहिर्निष्क्रम्य मेधया ॥ 118 ॥