Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 49
Verse 49.105
Previous
Next
Original
संविशेद्वामभागेन स्वमेव हृदयाम्बुजम्।
योगोऽयं द्रव्यबिम्बस्य (नाडीबिम्ब A.; नानाबिम्ब I.)नाडीबृन्दप्रवर्तकः ॥ 119 ॥
Previous Verse
Next Verse