Śrīkoṣa
Chapter 49

Verse 49.107

यायादूर्ध्वप्रवाहेण परं पदमनामयम्।
ततः स्मरेत् परं(पदं I.) तच्च (क्षोभं I.)भोगं प्राप्तं स्वयेच्छया ॥ 121 ॥