Śrīkoṣa
Chapter 49

Verse 49.111

यथाबिम्बं हृदम्भोजं तेनैव प्रविशेत् सुधीः।
ततोऽग्निना विनिष्क्रम्य सव्येन हृदयं विशेत् ॥ 125 ॥