Śrīkoṣa
Chapter 49

Verse 49.114

येन सर्वेषु बिम्बेषु सर्वेशित्वं सदा भवेत्।
अथ शब्दानुसंधानं मन्त्रबिम्बैकता हि या(अभिधा I.) ॥ 128 ॥