Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 49
Verse 49.124
Previous
Next
Original
स्थित्वा तद्वैखरीद्वारा बिम्बान्तः संविशत् स्मरेत्।
स्फुरन्नादस्वरूपं च मन्त्रैर्व्याप्तं तथाखिलैः ॥ 140 ॥
Previous Verse
Next Verse