Śrīkoṣa
Chapter 49

Verse 49.130

इत्थं संस्कारसंपन्ने तद्बिम्बद्वितये सुधीः।
लक्ष्मीं लक्ष्मीपतिं चैव धिया पश्यन्नुपस्थितौ ॥ 147 ॥