Śrīkoṣa
Chapter 50

Verse 50.6

तमसां तेजसां चैव भासकः स्वप्रकाशतः।
अन्तर्यामी नियन्ता च भावाभावविभावितः(विभावनः A. B. C.) ॥ 7 ॥