Śrīkoṣa
Chapter 50

Verse 50.10

अनुग्रहाय लोकानां स्थितौ स्वः परया श्रिया।
कदाचित्कृपयाविष्टौ जीवानां हितकाम्यया ॥ 11 ॥