Śrīkoṣa
Chapter 50

Verse 50.19

अथ मामर्चयेदृग्भिः प्रयतः परमेश्वरीम्।
वामोत्सङ्गनिषण्णां मां देवदेवस्य शार्ङ्गिणः ॥ 24 ॥