Śrīkoṣa
Chapter 6

Verse 6.4

ब्रह्माण्डं (जीवदेहाश्च B.)जीवलदेहश्चेत्येते षट्‌कोशसंज्ञिताः।
सिसृक्षा या परा विष्णोरहंतायाः समुद्गता ॥ 4 ॥