Śrīkoṣa
Chapter 50

Verse 50.22

षष्ठ्या स्नानं प्रकुर्वीत सह नौ साधकोत्तमः।
सप्तम्या वाससी दद्यादष्टम्या भूषणानि च ॥ 27 ॥