Śrīkoṣa
Chapter 50

Verse 50.23

गन्धं दद्यान्नवम्या तु दशम्या सुमनश्चयम्।
पराभ्यां (दीपधूपौ B.)धूपदीपौ तु परया मधुपर्ककम् ॥ 28 ॥