Śrīkoṣa
Chapter 50

Verse 50.24

प्रापणं च चतुर्दश्या पञ्चदश्या नमस्क्रियाः।
तारिकामनुतारं च प्रयुञ्जीयादथान्ततः ॥ 29 ॥