Śrīkoṣa
Chapter 50

Verse 50.26

तारिकास्थौ च नौ ध्यात्वा स्मरेत् सर्वगतिं च नौ।
ऋग्भिश्चतसृभिर्यद्वा पूर्वमावाहनक्रिया ॥ 31 ॥