Śrīkoṣa
Chapter 50

Verse 50.38

षष्टिरष्टौ सहस्राणि योगिनो मत्परायणाः।
हरिणीं मामनुध्याय प्रत्याहारं परं गताः ॥ 44 ॥