Śrīkoṣa
Chapter 50

Verse 50.40

सदा हरिणभासाहं हारिणी दुरितं सताम्।
प्रणवादिर्नमोऽन्तश्च मन्त्रोऽयं मे षडक्षरः ॥ 47 ॥