Śrīkoṣa
Chapter 50

Verse 50.49

उदेमि सततं प्रोक्ता शब्दसंकल्पकोरकैः।
प्रकृतेश्च परे व्योम्नि मण्डले च त्रयीमये ॥ 59 ॥