Śrīkoṣa
Chapter 50

Verse 50.50

हिरण्मयेऽवतिष्ठेऽहं हिताय जगतां सदा।
तां मां हिरण्मयीत्येवं मुनयो वेदपारगाः ॥ 60 ॥