Śrīkoṣa
Chapter 50

Verse 50.54

लये निवासे निर्माणे प्रेरणी प्रकृतेरहम्।
लक्षणाख्यस्य भावस्य कलाकाष्ठादिरूपिणी ॥ 64 ॥