Śrīkoṣa
Chapter 50

Verse 50.56

क्षिपामि क्षपयाम्येका क्षिणोमि दुरितं सताम्।
क्षमे क्षमा हि भूतानां मिमे मन्ये च मामि च ॥ 66 ॥