Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 50
Verse 50.58
Previous
Next
Original
तनुर्ज्ञानमयी सा मे (विष्णोरिव विवर्तते I.)विष्णोर्हृदि च वर्तते।
आत्मज्ञानमिदं पुण्यं (योगरूपसमन्वितम् I.)योगज्ञानमिदं परम् ॥ 69 ॥
Previous Verse
Next Verse