Śrīkoṣa
Chapter 50

Verse 50.59

अपश्चाहमयाम्येका द्रवो भूत्वा गुणो महान्।
अपावाहयमादौ च मुनिं भूत्वा सरस्वती ॥ 71 ॥