Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 50
Verse 50.60
Previous
Next
Original
सारस्वते जले पूर्वं (विश्वामित्रे सितात्मनि I.)विश्वामित्रोदिता सती।
अपोवाह वसिष्ठं तं सत्यसन्धा सरस्वती ॥ 72 ॥
Previous Verse
Next Verse