Śrīkoṣa
Chapter 50

Verse 50.63

नवाक्षरो ह्ययं मन्त्रः सर्वापद्विनिवारणः।
अश्वा पूर्वाहनी चास्मि वसामि च पुरे सदा ॥ 75 ॥