Śrīkoṣa
Chapter 50

Verse 50.66

योगिनो यतमाना मां त्रिधैवं प्रतिपेदिरे।
आद्यावष्टाक्षरौ मन्त्रावन्त्य एकादशाक्षरः ॥ 78 ॥