Śrīkoṣa
Chapter 50

Verse 50.68

शृणामि च गुणैर्विश्वं शरणं चास्मि शाश्वतम्।
शरीरं च हरेरस्मि श्रद्धया (सेविता F. I.)चेप्सिता सुरैः ॥ 80 ॥