Śrīkoṣa
Chapter 50

Verse 50.69

शान्ताधारपदस्थास्मि (विश्वतन्त्री I.)पश्या रन्ती च नाभिजा।
प्रेरणी च धियां मद्या सृष्टिर्वक्त्रे तथार्णसाम् ॥ 81 ॥