Śrīkoṣa
Chapter 50

Verse 50.70

चतुःस्थानस्थिता चैवं शान्तापश्यादिभेदिनी।
श्रयामि श्रयणीयास्मि शक्तिभी(शक्नोमि A.) रेमि रामि च ॥ 82 ॥