Śrīkoṣa
Chapter 50

Verse 50.72

एकैकशो द्विशो वापि त्रिशो वा सर्व एव वा।
जप्तार्चितहुतध्याताः साधयेयुरभीप्सितम् ॥ 86 ॥