Śrīkoṣa
Chapter 50

Verse 50.74

आत्मवच्चेप्सितात्यर्थमतो मां मद्विदो विदुः।
पञ्चाक्षरो ह्ययं मन्त्रः सर्वकामफलप्रदः ॥ 89 ॥