Śrīkoṣa
Chapter 50

Verse 50.77

काये च निखिलैर्वेदरैन्विष्ये केति चाखिलैः।
ब्रह्मरूपधरा चाहं जटामण्डलधारिणी ॥ 92 ॥