Śrīkoṣa
Chapter 50

Verse 50.84

शुद्धा निरञ्जना सत्या भासयन्ती जगत् त्विषा।
अशिखा त्रिशिखा चाहं पञ्चपञ्चशिखावती ॥ 100 ॥