Śrīkoṣa
Chapter 50

Verse 50.86

हरौ प्रीतिमती नित्यं तृप्ता भक्तेषु नित्यदा।
प्राकृतैश्च विना भोगैर्नित्यतृप्तास्म्यहं स्वतः ॥ 102 ॥