Śrīkoṣa
Chapter 6

Verse 6.11

साहं सरस्वती नाम (वीर्यशौर्य A. I.)वीर्यैश्वर्यविवर्तिनी।
यो मे तस्याः समुन्मेषः सोऽनिरुद्धः प्रकीर्तितः ॥ 11 ॥