Śrīkoṣa
Chapter 50

Verse 50.102

नित्योदितचिदानन्दा मत्प्रभाः सततोज्जवलाः।
श्रद्धां सोममपोऽन्नं च वीर्यं हविरिति क्रमात् ॥ 119 ॥