Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 50
Verse 50.105
Previous
Next
Original
मदीयं तद्यशस्तच्च नानारूपं विभज्यते।
मामेव भाजनं विद्धि यशसस्तेजसः श्रियः ॥ 122 ॥
Previous Verse
Next Verse