Śrīkoṣa
Chapter 6

Verse 6.13

जीवो बुद्धिरहंकार इति नाम्ना प्रकीर्तिताः।
नैवैते प्राकृता देवाः किंतु शुद्धचिदात्मकाः ॥ 13 ॥