Śrīkoṣa
Chapter 50

Verse 50.113

मत्त एवोद्गतानीह विज्ञानानि महर्षिणाम्।
शक्तयश्च क्रियाश्चैव यास्ता उच्चावचा नृणाम् ॥ 131 ॥