Śrīkoṣa
Chapter 50

Verse 50.116

कालाच्चापि बहिर्भूत्वा पद्मनेमीं ततो विदुः।
सप्ताक्षरो ह्ययं मन्त्रः सर्वसंपत्समृद्धिदः ॥ 135 ॥