Śrīkoṣa
Chapter 50

Verse 50.118

आदिभूतश्च वर्णो मे तारः प्रथमवाचकः।
तत्र शान्तोदितानन्दा नन्दाम्यात्मानमात्मना ॥ 138 ॥